|
|
|
गुरौ गोष्ठे गोष्ठालयिषु  |
श्रील रघुनाथ दास गोस्वामी |
भाषा: हिन्दी | English | தமிழ் | ಕನ್ನಡ | മലയാളം | తెలుగు | ગુજરાતી | বাংলা | ଓଡ଼ିଆ | ਗੁਰਮੁਖੀ | |
|
|
गुरौ गोष्ठे गोष्ठालयिषु सुजने भूसुरगणे
स्वमन्त्रे श्रीनाम्नि व्रजनवयुवद्वन्द्वशरणे
सदा दम्भम्हित्वा कुरु रतिमपूर्वामतितरां
अये स्वान्तर्धातस् ः चटुभिरभियाचे धृतपदः॥1॥ |
|
|
न धर्मम्नाधर्मम्श्रुतिगणनिरुक्तम्किल कुरु
व्रजे राधाकृष्णप्रचुरपरिचर्यामिह तनुः
शचिसूनुम्नन्दीश्वरपतिसुतत्वे गुरुवरं
मुकुन्दप्रेष्ठत्वे स्मर पदमजस्रम्ननु मनः॥2॥ |
|
|
यदीच्छेरावासम्व्रजभुवि सरागम्प्रतिजनुर्
युवद्वन्द्वम्ता चेत्परिचरितुमारादभिलषे
स्वरूपम्श्रीरूपम्सगणमिह तस्याग्रजमपि
स्फुटम्प्रेम्णा नित्यम्स्मर नम तदा त्वम्शृणु मनः॥3॥ |
|
|
असद्वार्तावेष्या विसृज मतिसर्वस्वहरणीः
कथा मुक्तिव्याघ्रया न शृणु किल सर्वात्मगिलणीः
अपि त्यक्त्वा लक्ष्मीपतिरतिमितो व्योमनयनीं
व्रजे राधाकृष्णौ स्वरतिमणिदौ त्वम्भज मनः॥4॥ |
|
|
असाचेष्टाकष्टप्रदविकटपाशालिभिरिह
प्रकामम्कामादिप्रकटपथपातिव्यतिकरैः
गले बद्ध्वा हन्येऽहमिति बकभिद्वर्त्मपगणे
कुरु त्वम्फुत्कारान् अवति स यथा त्वम्मनैतः॥5॥ |
|
|
अरे चेतः प्रोद्यत्कपटकुटिनाटिभरखर
क्षरन्मुत्रे स्ऩात्वा दहसि कथमात्मानमपिमाम्
सदा त्वम्गान्धर्वागिरिधरिपदप्रेमविलसत्
सुधाम्भोधौ स्ऩात्वा स्वमपि नितराम्माम्च सुखय॥6॥ |
|
|
प्रतिष्ठाशा धृष्टा स्वपचरमणी मे हृदि नटेत्
कथम्साधुप्रेमा स्पृशति शुचिरेतन् ननु मनः
सदा त्वम्सेवस्व प्रभुदयितसामन्तम्
अतुलं यथा ताम्निष्कास्य त्वरितमिह तम्वेषयति स॥7॥ |
|
|
यथा दुष्टत्वम्मे दरयति शठस्यापि कृपया
यथा मह्यम्प्रेमामृतमपि ददात्युज्ज्वलमसौ
यथा श्रीगान्धर्वाभजनविधये प्रेरयति मां
तथा गोष्ठे काक्वा गिरिधरमिह त्वम्भज मनः॥8॥ |
|
|
मदीशानाथत्वे व्रजविपिनचन्द्रम्व्रजवने
श्वरीम्तन्नाथत्वे तदतुलसखीत्वे तु ललिताम्
विशाखाम्शिक्षालीवितरणगुरुत्वे प्रियसरो
गिरिन्द्रौ तत्प्रेक्षाललितरतिदत्वे स्मर मनः॥9॥ |
|
|
रतिम्गौरीलीले अपि तपति सौन्दर्यकिरणैः
शचिलक्ष्मिसत्याः परिभवति सौभाग्यबलनैः
वशिकारैस् ः चन्द्रावलीमुखनवीनव्रजसतीः
क्षिपत्याराद्या तम्हरिदयितराधाम्भज मनः॥10॥ |
|
|
समम्श्रिरूपेण स्मरविवशराधागिरिभृतोर्
व्रजे साक्षात्सेवालभनविधये तद्गणयुजोः
तदिज्याख्याध्यानश्रवणनतिपञ्चामृतमिदं
धयन् नित्या गोवर्धनमनुदिनम्त्वम्भज मनः॥11॥ |
|
|
मनःशिक्षादैकादशकवरमेतम्मधुरया
गिरा गायत्युच्चैः समधिगतसर्वार्थतति यः
सयूथः श्रिरूपानुग इह भवन् गोकुलवने
जनो राधाकृष्णातुलभजनरत्नम्स लभते॥12॥ |
|
|
शब्दार्थ |
अर्थ / अनुवाद केवल अंग्रेजी में उपलब्ध है। |
|
|
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे। हरे राम हरे राम राम राम हरे हरे॥ हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे। हरे राम हरे राम राम राम हरे हरे॥हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे। हरे राम हरे राम राम राम हरे हरे॥ |
|
|
|